अश्विन मासस्य एकादशी-गोवत्स-वाक द्वादशी-धन त्रयोदशी-काली चतुर्दशी-दीपावली-नूतन वर्षस्य-यम द्वितीया पर्वस्य शुभाशयाः॥
त्वमेकः सर्व भूतेषु स्थावारेषु चरेषु च । परमात्मा पराकारः प्रदीपः नमोस्तुते॥ सत्यं च येन निरतं रोगं विधूतं, अन्वेषितं च सविधिं आरोग्यमस्य। गूढं निगूढं औषध्यरूपम्, धन्वन्तरिं च सततं प्रणमामि नित्यं॥
भावार्थ:- जिन्होंने समस्त रोगों को दूर किया, औसधियों और निरोगी रहने की विधि बताई, जिन्होंने ओषधियों के छुपे रहस्य बताया, उन धन्वंतरी भगवान बार-बार प्रणाम करता हूँ॥
मम परिवारस्य च भवद्भ्यः सर्वेभ्यः शुभकामनानि। भगवान् धन्वंतरि: सर्वान् आशीर्वादं ददातु!
शुभं भूयात्।
भवदीयः
डॉ. कुंजल त्रिवेदी
संस्कृत भारती पूर्ण कालीन सेविका RSS
संस्कृत अद्यापिका पुराण विभाग
श्री सोमनाथ संस्कृत विश्वविद्यालय वेरावलम-गीर सोमनाथ।
वंदेमातरम मंच शिक्षा प्रकोष्ठ
राष्ट्रीय महासचिव।गुजरात।
सहकार भारती पाटण जिल्ल्ला अध्यक्षा गुजरात।
भारत तिब्बत सहयोग मंच
महिला विभाग महामंत्री गुजरात।
समस्त ब्रह्मसमाज राज्यकक्षा उपाध्यक्षा ।गांधीनगर -गुजरात
भारतीय जनता पार्टी महिला मोर्चा – मंत्री पाटण उत्तर गुजरात।
जय सोमनाथ।जयतु संस्कृतम।जयतु भारतम।वन्देसंस्कृतमातरम।